Everything about bhairav kavach

Wiki Article



दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः

 

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।

यस्मै कस्मै न दातव्यं कवचं सुरदुर्लभम्।



ಸಾತ್ತ್ವಿಕಂ ರಾಜಸಂ ಚೈವ ತಾಮಸಂ ದೇವ ತತ್ ಶೃಣು

प्रणवः कामदं विद्या लज्जाबीजं च सिद्धिदम् ।



वाद्यं वाद्यप्रियः पातु भैरवो नित्यसम्पदा



हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥

One particular must chant this kavach everyday unbroken for three times least beneath Bilva tree to obtain protection and blessings of Lord Bhairava . Hardly ever use this kavacha to harm Many others.

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः here प्रभुः

Report this wiki page